Declension table of ?śāstrānanuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeśāstrānanuṣṭhānam śāstrānanuṣṭhāne śāstrānanuṣṭhānāni
Vocativeśāstrānanuṣṭhāna śāstrānanuṣṭhāne śāstrānanuṣṭhānāni
Accusativeśāstrānanuṣṭhānam śāstrānanuṣṭhāne śāstrānanuṣṭhānāni
Instrumentalśāstrānanuṣṭhānena śāstrānanuṣṭhānābhyām śāstrānanuṣṭhānaiḥ
Dativeśāstrānanuṣṭhānāya śāstrānanuṣṭhānābhyām śāstrānanuṣṭhānebhyaḥ
Ablativeśāstrānanuṣṭhānāt śāstrānanuṣṭhānābhyām śāstrānanuṣṭhānebhyaḥ
Genitiveśāstrānanuṣṭhānasya śāstrānanuṣṭhānayoḥ śāstrānanuṣṭhānānām
Locativeśāstrānanuṣṭhāne śāstrānanuṣṭhānayoḥ śāstrānanuṣṭhāneṣu

Compound śāstrānanuṣṭhāna -

Adverb -śāstrānanuṣṭhānam -śāstrānanuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria