Declension table of ?śāstrādhyāpaka

Deva

MasculineSingularDualPlural
Nominativeśāstrādhyāpakaḥ śāstrādhyāpakau śāstrādhyāpakāḥ
Vocativeśāstrādhyāpaka śāstrādhyāpakau śāstrādhyāpakāḥ
Accusativeśāstrādhyāpakam śāstrādhyāpakau śāstrādhyāpakān
Instrumentalśāstrādhyāpakena śāstrādhyāpakābhyām śāstrādhyāpakaiḥ śāstrādhyāpakebhiḥ
Dativeśāstrādhyāpakāya śāstrādhyāpakābhyām śāstrādhyāpakebhyaḥ
Ablativeśāstrādhyāpakāt śāstrādhyāpakābhyām śāstrādhyāpakebhyaḥ
Genitiveśāstrādhyāpakasya śāstrādhyāpakayoḥ śāstrādhyāpakānām
Locativeśāstrādhyāpake śāstrādhyāpakayoḥ śāstrādhyāpakeṣu

Compound śāstrādhyāpaka -

Adverb -śāstrādhyāpakam -śāstrādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria