Declension table of ?śāstrābhijñā

Deva

FeminineSingularDualPlural
Nominativeśāstrābhijñā śāstrābhijñe śāstrābhijñāḥ
Vocativeśāstrābhijñe śāstrābhijñe śāstrābhijñāḥ
Accusativeśāstrābhijñām śāstrābhijñe śāstrābhijñāḥ
Instrumentalśāstrābhijñayā śāstrābhijñābhyām śāstrābhijñābhiḥ
Dativeśāstrābhijñāyai śāstrābhijñābhyām śāstrābhijñābhyaḥ
Ablativeśāstrābhijñāyāḥ śāstrābhijñābhyām śāstrābhijñābhyaḥ
Genitiveśāstrābhijñāyāḥ śāstrābhijñayoḥ śāstrābhijñānām
Locativeśāstrābhijñāyām śāstrābhijñayoḥ śāstrābhijñāsu

Adverb -śāstrābhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria