Declension table of śāsti

Deva

MasculineSingularDualPlural
Nominativeśāstiḥ śāstī śāstayaḥ
Vocativeśāste śāstī śāstayaḥ
Accusativeśāstim śāstī śāstīn
Instrumentalśāstinā śāstibhyām śāstibhiḥ
Dativeśāstaye śāstibhyām śāstibhyaḥ
Ablativeśāsteḥ śāstibhyām śāstibhyaḥ
Genitiveśāsteḥ śāstyoḥ śāstīnām
Locativeśāstau śāstyoḥ śāstiṣu

Compound śāsti -

Adverb -śāsti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria