Declension table of śāsti

Deva

FeminineSingularDualPlural
Nominativeśāstiḥ śāstī śāstayaḥ
Vocativeśāste śāstī śāstayaḥ
Accusativeśāstim śāstī śāstīḥ
Instrumentalśāstyā śāstibhyām śāstibhiḥ
Dativeśāstyai śāstaye śāstibhyām śāstibhyaḥ
Ablativeśāstyāḥ śāsteḥ śāstibhyām śāstibhyaḥ
Genitiveśāstyāḥ śāsteḥ śāstyoḥ śāstīnām
Locativeśāstyām śāstau śāstyoḥ śāstiṣu

Compound śāsti -

Adverb -śāsti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria