Declension table of ?śāstṛka

Deva

NeuterSingularDualPlural
Nominativeśāstṛkam śāstṛke śāstṛkāṇi
Vocativeśāstṛka śāstṛke śāstṛkāṇi
Accusativeśāstṛkam śāstṛke śāstṛkāṇi
Instrumentalśāstṛkeṇa śāstṛkābhyām śāstṛkaiḥ
Dativeśāstṛkāya śāstṛkābhyām śāstṛkebhyaḥ
Ablativeśāstṛkāt śāstṛkābhyām śāstṛkebhyaḥ
Genitiveśāstṛkasya śāstṛkayoḥ śāstṛkāṇām
Locativeśāstṛke śāstṛkayoḥ śāstṛkeṣu

Compound śāstṛka -

Adverb -śāstṛkam -śāstṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria