Declension table of ?śāstṛka

Deva

MasculineSingularDualPlural
Nominativeśāstṛkaḥ śāstṛkau śāstṛkāḥ
Vocativeśāstṛka śāstṛkau śāstṛkāḥ
Accusativeśāstṛkam śāstṛkau śāstṛkān
Instrumentalśāstṛkeṇa śāstṛkābhyām śāstṛkaiḥ śāstṛkebhiḥ
Dativeśāstṛkāya śāstṛkābhyām śāstṛkebhyaḥ
Ablativeśāstṛkāt śāstṛkābhyām śāstṛkebhyaḥ
Genitiveśāstṛkasya śāstṛkayoḥ śāstṛkāṇām
Locativeśāstṛke śāstṛkayoḥ śāstṛkeṣu

Compound śāstṛka -

Adverb -śāstṛkam -śāstṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria