Declension table of śāsita

Deva

NeuterSingularDualPlural
Nominativeśāsitam śāsite śāsitāni
Vocativeśāsita śāsite śāsitāni
Accusativeśāsitam śāsite śāsitāni
Instrumentalśāsitena śāsitābhyām śāsitaiḥ
Dativeśāsitāya śāsitābhyām śāsitebhyaḥ
Ablativeśāsitāt śāsitābhyām śāsitebhyaḥ
Genitiveśāsitasya śāsitayoḥ śāsitānām
Locativeśāsite śāsitayoḥ śāsiteṣu

Compound śāsita -

Adverb -śāsitam -śāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria