Declension table of ?śāsanavāhaka

Deva

NeuterSingularDualPlural
Nominativeśāsanavāhakam śāsanavāhake śāsanavāhakāni
Vocativeśāsanavāhaka śāsanavāhake śāsanavāhakāni
Accusativeśāsanavāhakam śāsanavāhake śāsanavāhakāni
Instrumentalśāsanavāhakena śāsanavāhakābhyām śāsanavāhakaiḥ
Dativeśāsanavāhakāya śāsanavāhakābhyām śāsanavāhakebhyaḥ
Ablativeśāsanavāhakāt śāsanavāhakābhyām śāsanavāhakebhyaḥ
Genitiveśāsanavāhakasya śāsanavāhakayoḥ śāsanavāhakānām
Locativeśāsanavāhake śāsanavāhakayoḥ śāsanavāhakeṣu

Compound śāsanavāhaka -

Adverb -śāsanavāhakam -śāsanavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria