Declension table of ?śāsanaparāṅmukhī

Deva

FeminineSingularDualPlural
Nominativeśāsanaparāṅmukhī śāsanaparāṅmukhyau śāsanaparāṅmukhyaḥ
Vocativeśāsanaparāṅmukhi śāsanaparāṅmukhyau śāsanaparāṅmukhyaḥ
Accusativeśāsanaparāṅmukhīm śāsanaparāṅmukhyau śāsanaparāṅmukhīḥ
Instrumentalśāsanaparāṅmukhyā śāsanaparāṅmukhībhyām śāsanaparāṅmukhībhiḥ
Dativeśāsanaparāṅmukhyai śāsanaparāṅmukhībhyām śāsanaparāṅmukhībhyaḥ
Ablativeśāsanaparāṅmukhyāḥ śāsanaparāṅmukhībhyām śāsanaparāṅmukhībhyaḥ
Genitiveśāsanaparāṅmukhyāḥ śāsanaparāṅmukhyoḥ śāsanaparāṅmukhīṇām
Locativeśāsanaparāṅmukhyām śāsanaparāṅmukhyoḥ śāsanaparāṅmukhīṣu

Compound śāsanaparāṅmukhi - śāsanaparāṅmukhī -

Adverb -śāsanaparāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria