Declension table of ?śāsanaparāṅmukha

Deva

NeuterSingularDualPlural
Nominativeśāsanaparāṅmukham śāsanaparāṅmukhe śāsanaparāṅmukhāṇi
Vocativeśāsanaparāṅmukha śāsanaparāṅmukhe śāsanaparāṅmukhāṇi
Accusativeśāsanaparāṅmukham śāsanaparāṅmukhe śāsanaparāṅmukhāṇi
Instrumentalśāsanaparāṅmukheṇa śāsanaparāṅmukhābhyām śāsanaparāṅmukhaiḥ
Dativeśāsanaparāṅmukhāya śāsanaparāṅmukhābhyām śāsanaparāṅmukhebhyaḥ
Ablativeśāsanaparāṅmukhāt śāsanaparāṅmukhābhyām śāsanaparāṅmukhebhyaḥ
Genitiveśāsanaparāṅmukhasya śāsanaparāṅmukhayoḥ śāsanaparāṅmukhāṇām
Locativeśāsanaparāṅmukhe śāsanaparāṅmukhayoḥ śāsanaparāṅmukheṣu

Compound śāsanaparāṅmukha -

Adverb -śāsanaparāṅmukham -śāsanaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria