Declension table of ?śāsanahārin

Deva

NeuterSingularDualPlural
Nominativeśāsanahāri śāsanahāriṇī śāsanahārīṇi
Vocativeśāsanahārin śāsanahāri śāsanahāriṇī śāsanahārīṇi
Accusativeśāsanahāri śāsanahāriṇī śāsanahārīṇi
Instrumentalśāsanahāriṇā śāsanahāribhyām śāsanahāribhiḥ
Dativeśāsanahāriṇe śāsanahāribhyām śāsanahāribhyaḥ
Ablativeśāsanahāriṇaḥ śāsanahāribhyām śāsanahāribhyaḥ
Genitiveśāsanahāriṇaḥ śāsanahāriṇoḥ śāsanahāriṇām
Locativeśāsanahāriṇi śāsanahāriṇoḥ śāsanahāriṣu

Compound śāsanahāri -

Adverb -śāsanahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria