Declension table of ?śāsanahāriṇī

Deva

FeminineSingularDualPlural
Nominativeśāsanahāriṇī śāsanahāriṇyau śāsanahāriṇyaḥ
Vocativeśāsanahāriṇi śāsanahāriṇyau śāsanahāriṇyaḥ
Accusativeśāsanahāriṇīm śāsanahāriṇyau śāsanahāriṇīḥ
Instrumentalśāsanahāriṇyā śāsanahāriṇībhyām śāsanahāriṇībhiḥ
Dativeśāsanahāriṇyai śāsanahāriṇībhyām śāsanahāriṇībhyaḥ
Ablativeśāsanahāriṇyāḥ śāsanahāriṇībhyām śāsanahāriṇībhyaḥ
Genitiveśāsanahāriṇyāḥ śāsanahāriṇyoḥ śāsanahāriṇīnām
Locativeśāsanahāriṇyām śāsanahāriṇyoḥ śāsanahāriṇīṣu

Compound śāsanahāriṇi - śāsanahāriṇī -

Adverb -śāsanahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria