Declension table of ?śāsanahāraka

Deva

NeuterSingularDualPlural
Nominativeśāsanahārakam śāsanahārake śāsanahārakāṇi
Vocativeśāsanahāraka śāsanahārake śāsanahārakāṇi
Accusativeśāsanahārakam śāsanahārake śāsanahārakāṇi
Instrumentalśāsanahārakeṇa śāsanahārakābhyām śāsanahārakaiḥ
Dativeśāsanahārakāya śāsanahārakābhyām śāsanahārakebhyaḥ
Ablativeśāsanahārakāt śāsanahārakābhyām śāsanahārakebhyaḥ
Genitiveśāsanahārakasya śāsanahārakayoḥ śāsanahārakāṇām
Locativeśāsanahārake śāsanahārakayoḥ śāsanahārakeṣu

Compound śāsanahāraka -

Adverb -śāsanahārakam -śāsanahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria