Declension table of ?śāsanadūṣaka

Deva

NeuterSingularDualPlural
Nominativeśāsanadūṣakam śāsanadūṣake śāsanadūṣakāṇi
Vocativeśāsanadūṣaka śāsanadūṣake śāsanadūṣakāṇi
Accusativeśāsanadūṣakam śāsanadūṣake śāsanadūṣakāṇi
Instrumentalśāsanadūṣakeṇa śāsanadūṣakābhyām śāsanadūṣakaiḥ
Dativeśāsanadūṣakāya śāsanadūṣakābhyām śāsanadūṣakebhyaḥ
Ablativeśāsanadūṣakāt śāsanadūṣakābhyām śāsanadūṣakebhyaḥ
Genitiveśāsanadūṣakasya śāsanadūṣakayoḥ śāsanadūṣakāṇām
Locativeśāsanadūṣake śāsanadūṣakayoḥ śāsanadūṣakeṣu

Compound śāsanadūṣaka -

Adverb -śāsanadūṣakam -śāsanadūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria