Declension table of ?śāsanadūṣaka

Deva

MasculineSingularDualPlural
Nominativeśāsanadūṣakaḥ śāsanadūṣakau śāsanadūṣakāḥ
Vocativeśāsanadūṣaka śāsanadūṣakau śāsanadūṣakāḥ
Accusativeśāsanadūṣakam śāsanadūṣakau śāsanadūṣakān
Instrumentalśāsanadūṣakeṇa śāsanadūṣakābhyām śāsanadūṣakaiḥ śāsanadūṣakebhiḥ
Dativeśāsanadūṣakāya śāsanadūṣakābhyām śāsanadūṣakebhyaḥ
Ablativeśāsanadūṣakāt śāsanadūṣakābhyām śāsanadūṣakebhyaḥ
Genitiveśāsanadūṣakasya śāsanadūṣakayoḥ śāsanadūṣakāṇām
Locativeśāsanadūṣake śāsanadūṣakayoḥ śāsanadūṣakeṣu

Compound śāsanadūṣaka -

Adverb -śāsanadūṣakam -śāsanadūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria