Declension table of ?śāsanātivṛtti

Deva

FeminineSingularDualPlural
Nominativeśāsanātivṛttiḥ śāsanātivṛttī śāsanātivṛttayaḥ
Vocativeśāsanātivṛtte śāsanātivṛttī śāsanātivṛttayaḥ
Accusativeśāsanātivṛttim śāsanātivṛttī śāsanātivṛttīḥ
Instrumentalśāsanātivṛttyā śāsanātivṛttibhyām śāsanātivṛttibhiḥ
Dativeśāsanātivṛttyai śāsanātivṛttaye śāsanātivṛttibhyām śāsanātivṛttibhyaḥ
Ablativeśāsanātivṛttyāḥ śāsanātivṛtteḥ śāsanātivṛttibhyām śāsanātivṛttibhyaḥ
Genitiveśāsanātivṛttyāḥ śāsanātivṛtteḥ śāsanātivṛttyoḥ śāsanātivṛttīnām
Locativeśāsanātivṛttyām śāsanātivṛttau śāsanātivṛttyoḥ śāsanātivṛttiṣu

Compound śāsanātivṛtti -

Adverb -śāsanātivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria