Declension table of śāsana

Deva

NeuterSingularDualPlural
Nominativeśāsanam śāsane śāsanāni
Vocativeśāsana śāsane śāsanāni
Accusativeśāsanam śāsane śāsanāni
Instrumentalśāsanena śāsanābhyām śāsanaiḥ
Dativeśāsanāya śāsanābhyām śāsanebhyaḥ
Ablativeśāsanāt śāsanābhyām śāsanebhyaḥ
Genitiveśāsanasya śāsanayoḥ śāsanānām
Locativeśāsane śāsanayoḥ śāsaneṣu

Compound śāsana -

Adverb -śāsanam -śāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria