Declension table of śāsana

Deva

MasculineSingularDualPlural
Nominativeśāsanaḥ śāsanau śāsanāḥ
Vocativeśāsana śāsanau śāsanāḥ
Accusativeśāsanam śāsanau śāsanān
Instrumentalśāsanena śāsanābhyām śāsanaiḥ śāsanebhiḥ
Dativeśāsanāya śāsanābhyām śāsanebhyaḥ
Ablativeśāsanāt śāsanābhyām śāsanebhyaḥ
Genitiveśāsanasya śāsanayoḥ śāsanānām
Locativeśāsane śāsanayoḥ śāsaneṣu

Compound śāsana -

Adverb -śāsanam -śāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria