Declension table of śāryāta

Deva

NeuterSingularDualPlural
Nominativeśāryātam śāryāte śāryātāni
Vocativeśāryāta śāryāte śāryātāni
Accusativeśāryātam śāryāte śāryātāni
Instrumentalśāryātena śāryātābhyām śāryātaiḥ
Dativeśāryātāya śāryātābhyām śāryātebhyaḥ
Ablativeśāryātāt śāryātābhyām śāryātebhyaḥ
Genitiveśāryātasya śāryātayoḥ śāryātānām
Locativeśāryāte śāryātayoḥ śāryāteṣu

Compound śāryāta -

Adverb -śāryātam -śāryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria