Declension table of śāryāta

Deva

MasculineSingularDualPlural
Nominativeśāryātaḥ śāryātau śāryātāḥ
Vocativeśāryāta śāryātau śāryātāḥ
Accusativeśāryātam śāryātau śāryātān
Instrumentalśāryātena śāryātābhyām śāryātaiḥ śāryātebhiḥ
Dativeśāryātāya śāryātābhyām śāryātebhyaḥ
Ablativeśāryātāt śāryātābhyām śāryātebhyaḥ
Genitiveśāryātasya śāryātayoḥ śāryātānām
Locativeśāryāte śāryātayoḥ śāryāteṣu

Compound śāryāta -

Adverb -śāryātam -śāryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria