Declension table of ?śārvavarmika

Deva

MasculineSingularDualPlural
Nominativeśārvavarmikaḥ śārvavarmikau śārvavarmikāḥ
Vocativeśārvavarmika śārvavarmikau śārvavarmikāḥ
Accusativeśārvavarmikam śārvavarmikau śārvavarmikān
Instrumentalśārvavarmikeṇa śārvavarmikābhyām śārvavarmikaiḥ śārvavarmikebhiḥ
Dativeśārvavarmikāya śārvavarmikābhyām śārvavarmikebhyaḥ
Ablativeśārvavarmikāt śārvavarmikābhyām śārvavarmikebhyaḥ
Genitiveśārvavarmikasya śārvavarmikayoḥ śārvavarmikāṇām
Locativeśārvavarmike śārvavarmikayoḥ śārvavarmikeṣu

Compound śārvavarmika -

Adverb -śārvavarmikam -śārvavarmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria