Declension table of śārva

Deva

NeuterSingularDualPlural
Nominativeśārvam śārve śārvāṇi
Vocativeśārva śārve śārvāṇi
Accusativeśārvam śārve śārvāṇi
Instrumentalśārveṇa śārvābhyām śārvaiḥ
Dativeśārvāya śārvābhyām śārvebhyaḥ
Ablativeśārvāt śārvābhyām śārvebhyaḥ
Genitiveśārvasya śārvayoḥ śārvāṇām
Locativeśārve śārvayoḥ śārveṣu

Compound śārva -

Adverb -śārvam -śārvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria