Declension table of śārva

Deva

MasculineSingularDualPlural
Nominativeśārvaḥ śārvau śārvāḥ
Vocativeśārva śārvau śārvāḥ
Accusativeśārvam śārvau śārvān
Instrumentalśārveṇa śārvābhyām śārvaiḥ śārvebhiḥ
Dativeśārvāya śārvābhyām śārvebhyaḥ
Ablativeśārvāt śārvābhyām śārvebhyaḥ
Genitiveśārvasya śārvayoḥ śārvāṇām
Locativeśārve śārvayoḥ śārveṣu

Compound śārva -

Adverb -śārvam -śārvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria