Declension table of ?śārkarīdhāna

Deva

NeuterSingularDualPlural
Nominativeśārkarīdhānam śārkarīdhāne śārkarīdhānāni
Vocativeśārkarīdhāna śārkarīdhāne śārkarīdhānāni
Accusativeśārkarīdhānam śārkarīdhāne śārkarīdhānāni
Instrumentalśārkarīdhānena śārkarīdhānābhyām śārkarīdhānaiḥ
Dativeśārkarīdhānāya śārkarīdhānābhyām śārkarīdhānebhyaḥ
Ablativeśārkarīdhānāt śārkarīdhānābhyām śārkarīdhānebhyaḥ
Genitiveśārkarīdhānasya śārkarīdhānayoḥ śārkarīdhānānām
Locativeśārkarīdhāne śārkarīdhānayoḥ śārkarīdhāneṣu

Compound śārkarīdhāna -

Adverb -śārkarīdhānam -śārkarīdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria