Declension table of ?śārkariṇī

Deva

FeminineSingularDualPlural
Nominativeśārkariṇī śārkariṇyau śārkariṇyaḥ
Vocativeśārkariṇi śārkariṇyau śārkariṇyaḥ
Accusativeśārkariṇīm śārkariṇyau śārkariṇīḥ
Instrumentalśārkariṇyā śārkariṇībhyām śārkariṇībhiḥ
Dativeśārkariṇyai śārkariṇībhyām śārkariṇībhyaḥ
Ablativeśārkariṇyāḥ śārkariṇībhyām śārkariṇībhyaḥ
Genitiveśārkariṇyāḥ śārkariṇyoḥ śārkariṇīnām
Locativeśārkariṇyām śārkariṇyoḥ śārkariṇīṣu

Compound śārkariṇi - śārkariṇī -

Adverb -śārkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria