Declension table of ?śārkarākṣa

Deva

MasculineSingularDualPlural
Nominativeśārkarākṣaḥ śārkarākṣau śārkarākṣāḥ
Vocativeśārkarākṣa śārkarākṣau śārkarākṣāḥ
Accusativeśārkarākṣam śārkarākṣau śārkarākṣān
Instrumentalśārkarākṣeṇa śārkarākṣābhyām śārkarākṣaiḥ śārkarākṣebhiḥ
Dativeśārkarākṣāya śārkarākṣābhyām śārkarākṣebhyaḥ
Ablativeśārkarākṣāt śārkarākṣābhyām śārkarākṣebhyaḥ
Genitiveśārkarākṣasya śārkarākṣayoḥ śārkarākṣāṇām
Locativeśārkarākṣe śārkarākṣayoḥ śārkarākṣeṣu

Compound śārkarākṣa -

Adverb -śārkarākṣam -śārkarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria