Declension table of ?śāriśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativeśāriśṛṅkhalā śāriśṛṅkhale śāriśṛṅkhalāḥ
Vocativeśāriśṛṅkhale śāriśṛṅkhale śāriśṛṅkhalāḥ
Accusativeśāriśṛṅkhalām śāriśṛṅkhale śāriśṛṅkhalāḥ
Instrumentalśāriśṛṅkhalayā śāriśṛṅkhalābhyām śāriśṛṅkhalābhiḥ
Dativeśāriśṛṅkhalāyai śāriśṛṅkhalābhyām śāriśṛṅkhalābhyaḥ
Ablativeśāriśṛṅkhalāyāḥ śāriśṛṅkhalābhyām śāriśṛṅkhalābhyaḥ
Genitiveśāriśṛṅkhalāyāḥ śāriśṛṅkhalayoḥ śāriśṛṅkhalānām
Locativeśāriśṛṅkhalāyām śāriśṛṅkhalayoḥ śāriśṛṅkhalāsu

Adverb -śāriśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria