Declension table of ?śāritā

Deva

FeminineSingularDualPlural
Nominativeśāritā śārite śāritāḥ
Vocativeśārite śārite śāritāḥ
Accusativeśāritām śārite śāritāḥ
Instrumentalśāritayā śāritābhyām śāritābhiḥ
Dativeśāritāyai śāritābhyām śāritābhyaḥ
Ablativeśāritāyāḥ śāritābhyām śāritābhyaḥ
Genitiveśāritāyāḥ śāritayoḥ śāritānām
Locativeśāritāyām śāritayoḥ śāritāsu

Adverb -śāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria