Declension table of ?śārita

Deva

MasculineSingularDualPlural
Nominativeśāritaḥ śāritau śāritāḥ
Vocativeśārita śāritau śāritāḥ
Accusativeśāritam śāritau śāritān
Instrumentalśāritena śāritābhyām śāritaiḥ śāritebhiḥ
Dativeśāritāya śāritābhyām śāritebhyaḥ
Ablativeśāritāt śāritābhyām śāritebhyaḥ
Genitiveśāritasya śāritayoḥ śāritānām
Locativeśārite śāritayoḥ śāriteṣu

Compound śārita -

Adverb -śāritam -śāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria