Declension table of śāriputra

Deva

MasculineSingularDualPlural
Nominativeśāriputraḥ śāriputrau śāriputrāḥ
Vocativeśāriputra śāriputrau śāriputrāḥ
Accusativeśāriputram śāriputrau śāriputrān
Instrumentalśāriputreṇa śāriputrābhyām śāriputraiḥ śāriputrebhiḥ
Dativeśāriputrāya śāriputrābhyām śāriputrebhyaḥ
Ablativeśāriputrāt śāriputrābhyām śāriputrebhyaḥ
Genitiveśāriputrasya śāriputrayoḥ śāriputrāṇām
Locativeśāriputre śāriputrayoḥ śāriputreṣu

Compound śāriputra -

Adverb -śāriputram -śāriputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria