Declension table of ?śāriphalaka

Deva

NeuterSingularDualPlural
Nominativeśāriphalakam śāriphalake śāriphalakāni
Vocativeśāriphalaka śāriphalake śāriphalakāni
Accusativeśāriphalakam śāriphalake śāriphalakāni
Instrumentalśāriphalakena śāriphalakābhyām śāriphalakaiḥ
Dativeśāriphalakāya śāriphalakābhyām śāriphalakebhyaḥ
Ablativeśāriphalakāt śāriphalakābhyām śāriphalakebhyaḥ
Genitiveśāriphalakasya śāriphalakayoḥ śāriphalakānām
Locativeśāriphalake śāriphalakayoḥ śāriphalakeṣu

Compound śāriphalaka -

Adverb -śāriphalakam -śāriphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria