Declension table of ?śāriphalaka

Deva

MasculineSingularDualPlural
Nominativeśāriphalakaḥ śāriphalakau śāriphalakāḥ
Vocativeśāriphalaka śāriphalakau śāriphalakāḥ
Accusativeśāriphalakam śāriphalakau śāriphalakān
Instrumentalśāriphalakena śāriphalakābhyām śāriphalakaiḥ śāriphalakebhiḥ
Dativeśāriphalakāya śāriphalakābhyām śāriphalakebhyaḥ
Ablativeśāriphalakāt śāriphalakābhyām śāriphalakebhyaḥ
Genitiveśāriphalakasya śāriphalakayoḥ śāriphalakānām
Locativeśāriphalake śāriphalakayoḥ śāriphalakeṣu

Compound śāriphalaka -

Adverb -śāriphalakam -śāriphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria