Declension table of ?śārikukṣā

Deva

FeminineSingularDualPlural
Nominativeśārikukṣā śārikukṣe śārikukṣāḥ
Vocativeśārikukṣe śārikukṣe śārikukṣāḥ
Accusativeśārikukṣām śārikukṣe śārikukṣāḥ
Instrumentalśārikukṣayā śārikukṣābhyām śārikukṣābhiḥ
Dativeśārikukṣāyai śārikukṣābhyām śārikukṣābhyaḥ
Ablativeśārikukṣāyāḥ śārikukṣābhyām śārikukṣābhyaḥ
Genitiveśārikukṣāyāḥ śārikukṣayoḥ śārikukṣāṇām
Locativeśārikukṣāyām śārikukṣayoḥ śārikukṣāsu

Adverb -śārikukṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria