Declension table of ?śārikukṣa

Deva

MasculineSingularDualPlural
Nominativeśārikukṣaḥ śārikukṣau śārikukṣāḥ
Vocativeśārikukṣa śārikukṣau śārikukṣāḥ
Accusativeśārikukṣam śārikukṣau śārikukṣān
Instrumentalśārikukṣeṇa śārikukṣābhyām śārikukṣaiḥ śārikukṣebhiḥ
Dativeśārikukṣāya śārikukṣābhyām śārikukṣebhyaḥ
Ablativeśārikukṣāt śārikukṣābhyām śārikukṣebhyaḥ
Genitiveśārikukṣasya śārikukṣayoḥ śārikukṣāṇām
Locativeśārikukṣe śārikukṣayoḥ śārikukṣeṣu

Compound śārikukṣa -

Adverb -śārikukṣam -śārikukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria