Declension table of ?śārikānātha

Deva

MasculineSingularDualPlural
Nominativeśārikānāthaḥ śārikānāthau śārikānāthāḥ
Vocativeśārikānātha śārikānāthau śārikānāthāḥ
Accusativeśārikānātham śārikānāthau śārikānāthān
Instrumentalśārikānāthena śārikānāthābhyām śārikānāthaiḥ śārikānāthebhiḥ
Dativeśārikānāthāya śārikānāthābhyām śārikānāthebhyaḥ
Ablativeśārikānāthāt śārikānāthābhyām śārikānāthebhyaḥ
Genitiveśārikānāthasya śārikānāthayoḥ śārikānāthānām
Locativeśārikānāthe śārikānāthayoḥ śārikānātheṣu

Compound śārikānātha -

Adverb -śārikānātham -śārikānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria