Declension table of ?śārīropaniṣad

Deva

FeminineSingularDualPlural
Nominativeśārīropaniṣat śārīropaniṣadau śārīropaniṣadaḥ
Vocativeśārīropaniṣat śārīropaniṣadau śārīropaniṣadaḥ
Accusativeśārīropaniṣadam śārīropaniṣadau śārīropaniṣadaḥ
Instrumentalśārīropaniṣadā śārīropaniṣadbhyām śārīropaniṣadbhiḥ
Dativeśārīropaniṣade śārīropaniṣadbhyām śārīropaniṣadbhyaḥ
Ablativeśārīropaniṣadaḥ śārīropaniṣadbhyām śārīropaniṣadbhyaḥ
Genitiveśārīropaniṣadaḥ śārīropaniṣadoḥ śārīropaniṣadām
Locativeśārīropaniṣadi śārīropaniṣadoḥ śārīropaniṣatsu

Compound śārīropaniṣat -

Adverb -śārīropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria