Declension table of ?śārīravaidya

Deva

NeuterSingularDualPlural
Nominativeśārīravaidyam śārīravaidye śārīravaidyāni
Vocativeśārīravaidya śārīravaidye śārīravaidyāni
Accusativeśārīravaidyam śārīravaidye śārīravaidyāni
Instrumentalśārīravaidyena śārīravaidyābhyām śārīravaidyaiḥ
Dativeśārīravaidyāya śārīravaidyābhyām śārīravaidyebhyaḥ
Ablativeśārīravaidyāt śārīravaidyābhyām śārīravaidyebhyaḥ
Genitiveśārīravaidyasya śārīravaidyayoḥ śārīravaidyānām
Locativeśārīravaidye śārīravaidyayoḥ śārīravaidyeṣu

Compound śārīravaidya -

Adverb -śārīravaidyam -śārīravaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria