Declension table of ?śārīralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśārīralakṣaṇam śārīralakṣaṇe śārīralakṣaṇāni
Vocativeśārīralakṣaṇa śārīralakṣaṇe śārīralakṣaṇāni
Accusativeśārīralakṣaṇam śārīralakṣaṇe śārīralakṣaṇāni
Instrumentalśārīralakṣaṇena śārīralakṣaṇābhyām śārīralakṣaṇaiḥ
Dativeśārīralakṣaṇāya śārīralakṣaṇābhyām śārīralakṣaṇebhyaḥ
Ablativeśārīralakṣaṇāt śārīralakṣaṇābhyām śārīralakṣaṇebhyaḥ
Genitiveśārīralakṣaṇasya śārīralakṣaṇayoḥ śārīralakṣaṇānām
Locativeśārīralakṣaṇe śārīralakṣaṇayoḥ śārīralakṣaṇeṣu

Compound śārīralakṣaṇa -

Adverb -śārīralakṣaṇam -śārīralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria