Declension table of ?śārīrakopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśārīrakopaniṣat śārīrakopaniṣadau śārīrakopaniṣadaḥ
Vocativeśārīrakopaniṣat śārīrakopaniṣadau śārīrakopaniṣadaḥ
Accusativeśārīrakopaniṣadam śārīrakopaniṣadau śārīrakopaniṣadaḥ
Instrumentalśārīrakopaniṣadā śārīrakopaniṣadbhyām śārīrakopaniṣadbhiḥ
Dativeśārīrakopaniṣade śārīrakopaniṣadbhyām śārīrakopaniṣadbhyaḥ
Ablativeśārīrakopaniṣadaḥ śārīrakopaniṣadbhyām śārīrakopaniṣadbhyaḥ
Genitiveśārīrakopaniṣadaḥ śārīrakopaniṣadoḥ śārīrakopaniṣadām
Locativeśārīrakopaniṣadi śārīrakopaniṣadoḥ śārīrakopaniṣatsu

Compound śārīrakopaniṣat -

Adverb -śārīrakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria