Declension table of ?śārīrakasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeśārīrakasaṅkṣepaḥ śārīrakasaṅkṣepau śārīrakasaṅkṣepāḥ
Vocativeśārīrakasaṅkṣepa śārīrakasaṅkṣepau śārīrakasaṅkṣepāḥ
Accusativeśārīrakasaṅkṣepam śārīrakasaṅkṣepau śārīrakasaṅkṣepān
Instrumentalśārīrakasaṅkṣepeṇa śārīrakasaṅkṣepābhyām śārīrakasaṅkṣepaiḥ śārīrakasaṅkṣepebhiḥ
Dativeśārīrakasaṅkṣepāya śārīrakasaṅkṣepābhyām śārīrakasaṅkṣepebhyaḥ
Ablativeśārīrakasaṅkṣepāt śārīrakasaṅkṣepābhyām śārīrakasaṅkṣepebhyaḥ
Genitiveśārīrakasaṅkṣepasya śārīrakasaṅkṣepayoḥ śārīrakasaṅkṣepāṇām
Locativeśārīrakasaṅkṣepe śārīrakasaṅkṣepayoḥ śārīrakasaṅkṣepeṣu

Compound śārīrakasaṅkṣepa -

Adverb -śārīrakasaṅkṣepam -śārīrakasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria