Declension table of ?śārīrakasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśārīrakasaṅgrahaḥ śārīrakasaṅgrahau śārīrakasaṅgrahāḥ
Vocativeśārīrakasaṅgraha śārīrakasaṅgrahau śārīrakasaṅgrahāḥ
Accusativeśārīrakasaṅgraham śārīrakasaṅgrahau śārīrakasaṅgrahān
Instrumentalśārīrakasaṅgraheṇa śārīrakasaṅgrahābhyām śārīrakasaṅgrahaiḥ śārīrakasaṅgrahebhiḥ
Dativeśārīrakasaṅgrahāya śārīrakasaṅgrahābhyām śārīrakasaṅgrahebhyaḥ
Ablativeśārīrakasaṅgrahāt śārīrakasaṅgrahābhyām śārīrakasaṅgrahebhyaḥ
Genitiveśārīrakasaṅgrahasya śārīrakasaṅgrahayoḥ śārīrakasaṅgrahāṇām
Locativeśārīrakasaṅgrahe śārīrakasaṅgrahayoḥ śārīrakasaṅgraheṣu

Compound śārīrakasaṅgraha -

Adverb -śārīrakasaṅgraham -śārīrakasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria