Declension table of ?śārīrakanyāyanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśārīrakanyāyanirṇayaḥ śārīrakanyāyanirṇayau śārīrakanyāyanirṇayāḥ
Vocativeśārīrakanyāyanirṇaya śārīrakanyāyanirṇayau śārīrakanyāyanirṇayāḥ
Accusativeśārīrakanyāyanirṇayam śārīrakanyāyanirṇayau śārīrakanyāyanirṇayān
Instrumentalśārīrakanyāyanirṇayena śārīrakanyāyanirṇayābhyām śārīrakanyāyanirṇayaiḥ śārīrakanyāyanirṇayebhiḥ
Dativeśārīrakanyāyanirṇayāya śārīrakanyāyanirṇayābhyām śārīrakanyāyanirṇayebhyaḥ
Ablativeśārīrakanyāyanirṇayāt śārīrakanyāyanirṇayābhyām śārīrakanyāyanirṇayebhyaḥ
Genitiveśārīrakanyāyanirṇayasya śārīrakanyāyanirṇayayoḥ śārīrakanyāyanirṇayānām
Locativeśārīrakanyāyanirṇaye śārīrakanyāyanirṇayayoḥ śārīrakanyāyanirṇayeṣu

Compound śārīrakanyāyanirṇaya -

Adverb -śārīrakanyāyanirṇayam -śārīrakanyāyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria