Declension table of ?śārīrakanyāyamaṇimālā

Deva

FeminineSingularDualPlural
Nominativeśārīrakanyāyamaṇimālā śārīrakanyāyamaṇimāle śārīrakanyāyamaṇimālāḥ
Vocativeśārīrakanyāyamaṇimāle śārīrakanyāyamaṇimāle śārīrakanyāyamaṇimālāḥ
Accusativeśārīrakanyāyamaṇimālām śārīrakanyāyamaṇimāle śārīrakanyāyamaṇimālāḥ
Instrumentalśārīrakanyāyamaṇimālayā śārīrakanyāyamaṇimālābhyām śārīrakanyāyamaṇimālābhiḥ
Dativeśārīrakanyāyamaṇimālāyai śārīrakanyāyamaṇimālābhyām śārīrakanyāyamaṇimālābhyaḥ
Ablativeśārīrakanyāyamaṇimālāyāḥ śārīrakanyāyamaṇimālābhyām śārīrakanyāyamaṇimālābhyaḥ
Genitiveśārīrakanyāyamaṇimālāyāḥ śārīrakanyāyamaṇimālayoḥ śārīrakanyāyamaṇimālānām
Locativeśārīrakanyāyamaṇimālāyām śārīrakanyāyamaṇimālayoḥ śārīrakanyāyamaṇimālāsu

Adverb -śārīrakanyāyamaṇimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria