Declension table of ?śārīrakamīmāṃsāvyākhyā

Deva

FeminineSingularDualPlural
Nominativeśārīrakamīmāṃsāvyākhyā śārīrakamīmāṃsāvyākhye śārīrakamīmāṃsāvyākhyāḥ
Vocativeśārīrakamīmāṃsāvyākhye śārīrakamīmāṃsāvyākhye śārīrakamīmāṃsāvyākhyāḥ
Accusativeśārīrakamīmāṃsāvyākhyām śārīrakamīmāṃsāvyākhye śārīrakamīmāṃsāvyākhyāḥ
Instrumentalśārīrakamīmāṃsāvyākhyayā śārīrakamīmāṃsāvyākhyābhyām śārīrakamīmāṃsāvyākhyābhiḥ
Dativeśārīrakamīmāṃsāvyākhyāyai śārīrakamīmāṃsāvyākhyābhyām śārīrakamīmāṃsāvyākhyābhyaḥ
Ablativeśārīrakamīmāṃsāvyākhyāyāḥ śārīrakamīmāṃsāvyākhyābhyām śārīrakamīmāṃsāvyākhyābhyaḥ
Genitiveśārīrakamīmāṃsāvyākhyāyāḥ śārīrakamīmāṃsāvyākhyayoḥ śārīrakamīmāṃsāvyākhyānām
Locativeśārīrakamīmāṃsāvyākhyāyām śārīrakamīmāṃsāvyākhyayoḥ śārīrakamīmāṃsāvyākhyāsu

Adverb -śārīrakamīmāṃsāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria