Declension table of śārīrakamīmāṃsābhāṣya

Deva

NeuterSingularDualPlural
Nominativeśārīrakamīmāṃsābhāṣyam śārīrakamīmāṃsābhāṣye śārīrakamīmāṃsābhāṣyāṇi
Vocativeśārīrakamīmāṃsābhāṣya śārīrakamīmāṃsābhāṣye śārīrakamīmāṃsābhāṣyāṇi
Accusativeśārīrakamīmāṃsābhāṣyam śārīrakamīmāṃsābhāṣye śārīrakamīmāṃsābhāṣyāṇi
Instrumentalśārīrakamīmāṃsābhāṣyeṇa śārīrakamīmāṃsābhāṣyābhyām śārīrakamīmāṃsābhāṣyaiḥ
Dativeśārīrakamīmāṃsābhāṣyāya śārīrakamīmāṃsābhāṣyābhyām śārīrakamīmāṃsābhāṣyebhyaḥ
Ablativeśārīrakamīmāṃsābhāṣyāt śārīrakamīmāṃsābhāṣyābhyām śārīrakamīmāṃsābhāṣyebhyaḥ
Genitiveśārīrakamīmāṃsābhāṣyasya śārīrakamīmāṃsābhāṣyayoḥ śārīrakamīmāṃsābhāṣyāṇām
Locativeśārīrakamīmāṃsābhāṣye śārīrakamīmāṃsābhāṣyayoḥ śārīrakamīmāṃsābhāṣyeṣu

Compound śārīrakamīmāṃsābhāṣya -

Adverb -śārīrakamīmāṃsābhāṣyam -śārīrakamīmāṃsābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria