Declension table of ?śārīrakabhāṣyavibhāga

Deva

MasculineSingularDualPlural
Nominativeśārīrakabhāṣyavibhāgaḥ śārīrakabhāṣyavibhāgau śārīrakabhāṣyavibhāgāḥ
Vocativeśārīrakabhāṣyavibhāga śārīrakabhāṣyavibhāgau śārīrakabhāṣyavibhāgāḥ
Accusativeśārīrakabhāṣyavibhāgam śārīrakabhāṣyavibhāgau śārīrakabhāṣyavibhāgān
Instrumentalśārīrakabhāṣyavibhāgeṇa śārīrakabhāṣyavibhāgābhyām śārīrakabhāṣyavibhāgaiḥ śārīrakabhāṣyavibhāgebhiḥ
Dativeśārīrakabhāṣyavibhāgāya śārīrakabhāṣyavibhāgābhyām śārīrakabhāṣyavibhāgebhyaḥ
Ablativeśārīrakabhāṣyavibhāgāt śārīrakabhāṣyavibhāgābhyām śārīrakabhāṣyavibhāgebhyaḥ
Genitiveśārīrakabhāṣyavibhāgasya śārīrakabhāṣyavibhāgayoḥ śārīrakabhāṣyavibhāgāṇām
Locativeśārīrakabhāṣyavibhāge śārīrakabhāṣyavibhāgayoḥ śārīrakabhāṣyavibhāgeṣu

Compound śārīrakabhāṣyavibhāga -

Adverb -śārīrakabhāṣyavibhāgam -śārīrakabhāṣyavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria