Declension table of ?śārṅkhalatodi

Deva

MasculineSingularDualPlural
Nominativeśārṅkhalatodiḥ śārṅkhalatodī śārṅkhalatodayaḥ
Vocativeśārṅkhalatode śārṅkhalatodī śārṅkhalatodayaḥ
Accusativeśārṅkhalatodim śārṅkhalatodī śārṅkhalatodīn
Instrumentalśārṅkhalatodinā śārṅkhalatodibhyām śārṅkhalatodibhiḥ
Dativeśārṅkhalatodaye śārṅkhalatodibhyām śārṅkhalatodibhyaḥ
Ablativeśārṅkhalatodeḥ śārṅkhalatodibhyām śārṅkhalatodibhyaḥ
Genitiveśārṅkhalatodeḥ śārṅkhalatodyoḥ śārṅkhalatodīnām
Locativeśārṅkhalatodau śārṅkhalatodyoḥ śārṅkhalatodiṣu

Compound śārṅkhalatodi -

Adverb -śārṅkhalatodi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria