Declension table of śārṅgikā

Deva

FeminineSingularDualPlural
Nominativeśārṅgikā śārṅgike śārṅgikāḥ
Vocativeśārṅgike śārṅgike śārṅgikāḥ
Accusativeśārṅgikām śārṅgike śārṅgikāḥ
Instrumentalśārṅgikayā śārṅgikābhyām śārṅgikābhiḥ
Dativeśārṅgikāyai śārṅgikābhyām śārṅgikābhyaḥ
Ablativeśārṅgikāyāḥ śārṅgikābhyām śārṅgikābhyaḥ
Genitiveśārṅgikāyāḥ śārṅgikayoḥ śārṅgikāṇām
Locativeśārṅgikāyām śārṅgikayoḥ śārṅgikāsu

Adverb -śārṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria