Declension table of śārṅgī

Deva

FeminineSingularDualPlural
Nominativeśārṅgī śārṅgyau śārṅgyaḥ
Vocativeśārṅgi śārṅgyau śārṅgyaḥ
Accusativeśārṅgīm śārṅgyau śārṅgīḥ
Instrumentalśārṅgyā śārṅgībhyām śārṅgībhiḥ
Dativeśārṅgyai śārṅgībhyām śārṅgībhyaḥ
Ablativeśārṅgyāḥ śārṅgībhyām śārṅgībhyaḥ
Genitiveśārṅgyāḥ śārṅgyoḥ śārṅgīṇām
Locativeśārṅgyām śārṅgyoḥ śārṅgīṣu

Compound śārṅgi - śārṅgī -

Adverb -śārṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria